IV. Kaivalya pada

1.(4) janmaushadhi-mantra-tapah-samadhijah siddhayah (163)

2.(4) jaty-antara-parinamah prakrity-apurat (164)

3.(4) nimittam aprayojakam prakritinam varanabhedas tu tatah kshetrikavat (165)

4.(4) nirmana-chittany asmita-matrat (166)

5.(4) pravritti-bhede prayojakam chittam ekam anekesham (167)

6.(4) tatra dhyanajam anashayam (168)

7.(4) karmashuklakrishnam yoginas trividham itaresham (169)

8.(4) tatas tad-vipakanugunanam evabhivyaktir vasananam (170)

9.(4) jati-desha-kala-vyavahitanam apy anantaryam smriti-sanskarayor ekarupatvat (171)

10. (4) tasam anaditvam chashisho nityatvat (172)

11. (4) hetu-phalashrayalambanaih sangrihitatvad esham abhave tad-abhavah (173)

12. (4) atitanagatam svarupato'sty adhva-bhedad dharmanam (174)

13. (4) te vyakta-sukshmah gunatmanah (175)

14. (4) parinamaikatvad vastu-tattvam (176)

15. (4) vastu-samye chitta-bhedat tayor vibhaktah panthah (177)

16. (4) na chaika-chitta-tantram vastu tad-apramanakam tada kim syat (178)

17. (4) tad-uparagapekshitvach chittasya vastu jnatajnatam (179)

18. (4) sada jnatasth chitta-vrittayas tat-prabhoh purushasyaparinamitvat (180)

19. (4) na tat svabhasam drishyatvat (181)

20. (4) eka-samaye chobhayanavadharanam (182)

21. (4) chittantara-drishye buddhi-buddher atiprasangah smriti-sanskarah cha (183)

22. (4) chiter apratisankramayas tad-akarapattau svabuddhi-sanvedanam (184)

23. (4) drashtri-drishyoparaktam chittam sarvartham (185)

24. (4) tad asankhyeya-vasanabhish chitram api parartham sanhatya-karitvat (186)

25. (4) vishesha-darshina atma-bhava-bhavana-vinivrittih (187)

26. (4) tada hi viveka-nimnam kaivalya-pragbharam chittam (188)

27. (4) tach-chidreshu pratyayantarani sanskarebhyah (189)

28. (4) hanam esham kleshavad uktam (190)

29. (4) prasankhyane'py akusidasya sarvatha viveka-khyater dharma-meghah samadhih (19l)

30. (4) tatah klesha-karma-nivrittih (192)

31. (4) tada sarvavarana-malapetasya jnanasyanantyaj jneyam alpam (193)

32. (4) tatah kritarthanam parinama-krama-samaptir gunanam (194)

33. (4) kshana-pratiyogi parinamaparanta-nirgrahyah kramah (195)

34. (4) purushartha-shunyanam gunanam pratiprasavah kaivalyam svarupa-pratishtha va chiti-shakter iti (196)


ЙОГА-СУТРЫ ПАТАНДЖАЛИ

Перевод Е.Островской и В.Рудого

Из кн.: Классическая Йога. М.: Центр исследований традиционных идеологий Востока "Asiatica", 1992

Глава первая


Понравилась статья? Добавь ее в закладку (CTRL+D) и не забудь поделиться с друзьями:  



double arrow
Сейчас читают про: