Nrisimhashatchakra Upanishad 1 страница

 नृसिंहषट्चक्रोपनिषत्

(वैष्णव-उपनिषदः)

ॐ देवा ह वै सत्यं लोकमायंस्तं प्रजापतिमपृच्छन्नारसिंहचक्रन्नो
ब्रूहीति । तान्प्रजापतिर्नारसिंहचक्रमवोचत् । षड्वै नारसिंहानि
चक्राणि भवन्ति । यत् प्रथमं तच्चतुररं यद्वितीयं तच्चतुररं
यत्तृतीयं तदष्टारं यच्चतुर्थं तत्पञ्चारं यत्पञ्चमं
तत्पञ्चारं यत् षष्ठं तदष्टारं तदेताति षडेव नारसिंहानि
चक्राणि भवन्ति ॥

अथ कानि नामानि भवन्ति । यत् प्रथमं तदाचक्रं
यद्वितीयं तत्सुचक्रं यत्तृतीयं तन्महाचकं यच्चतुर्थं
तत्सकललोकरक्षणचक्रं यत्पञ्चमं तद्द्यूतचक्रं यद्वै षष्ठं
तदसुरान्तकचक्रं तदेतानि षडेव नारसिंहचक्रनामानि भवन्ति ॥

अथ कानि त्रीणि वलयानि भवन्ति । यत्प्रथमं तदान्तरवलयं भवति ।
यद्द्दितीयं तन्मध्यमं वलयं भवति । यत् तृतीयं तद्बाह्यं वलयं
भवति । तदेतानि त्रीण्येव वलयानि भवन्ति । यदा तद्वैतद्बीजं
यन्मध्यमं तां नारसिंहगायत्रीं यद्बाह्यं तन्मन्त्रः ॥

अथ किमान्तरं वलयम् । षड्वान्तराणि वलयानि भवन्ति । यन्नारसिंहं
तत्प्रथमस्य यन्माहालक्ष्म्यं तद्वितीयस्य यत्सारस्वतं तत्तृतीयस्य
यस्य यत्कामं देवं तच्चतुर्थस्य यत् प्रणवं तत्पञ्चमस्य
यत्क्रोधदैवतं तत् षष्ठस्य । तदेतानि षण्णां नारसिंहचक्राणां
षडान्तराणि वलयानि भवन्ति ॥

अथ किं मध्यमं वलयम् । षड्वै मध्यमानि वलयानि भवन्ति ।
यन्नारसिंहाय तत्प्रथमस्य यद्विद्महे तद्द्वितीयस्य यद्वज्रनखाय
तत्तृतीयस्य यद्धीमहि तच्चतुर्थस्य यत्तन्नस्तत्पञ्चमस्य
यत्सिंहः प्रचोदयादिति तत् षष्ठस्य । तदेतानि षण्णां
नारसिंहचक्राणां षण्मध्यमानि वलयानि भवन्ति ॥

अथ किं बाह्यं वलयम् । षड्वै बाह्यानि वलयानि भवन्ति ।
यदाचक्रं यदात्मा तत्प्रथमस्य यत्सुचक्रं यत्प्रियात्मा तद्द्वितीयस्य
यन्महाचक्रं यज्ज्योतिरात्मा तत्तृतीयस्य यत्सकललोकरक्षणचक्रं
यन्मायात्मा तच्चतुर्थस्य यदाचक्रं यद्योगात्मा तत्पञ्चमस्य
यदसुरान्तकचक्रं यत्सत्यात्मा तत् षष्ठस्य । तदेतानि षण्णां
नारसिहचक्राणां षट् बाह्यानि वलयानि भवन्ति ॥

क्वैतानि न्यस्यानि । यत्प्रथमं तद्धृदये यद्द्वितीयं तच्छिरसि
यत्तृतीयं तच्छिखायां यच्चतुर्थं तत्सर्वेष्वङ्गेषु
यत्पञ्चमं तत्सर्वेषु (?) यत् षष्ठं तत्सर्वेषु देशेषु ।
य एतानि नारसिंहानि चक्राण्येतेष्वङ्गेषु बिभृयात् तस्यानुष्टुप्
सिध्यति । तं भगवान् नृसिंहः प्रसीदति । तस्य कैवल्यं सिध्यति ।
तस्य सर्वे लोकाः सिध्यन्ति । तस्य सर्वे जनाः सिध्यन्ति । तस्मादेतानि
षण्णां नारसिहचक्राण्यङ्गेषु न्यस्यानि भवन्ति । पवित्रं च एतत्तस्य
न्यसनम् । न्यसनान्नृसिंहानन्दी भवति । कर्मण्यो भवति । ब्रह्मण्यो
भवति । अन्यसनान्न नृसिंहानन्दी भवति । न कर्मण्यो भवति ।
तस्मादेतत्पवित्रं तस्य न्यसनम् ॥

यो वा एतं नारसिंहं चक्रमधीते स सर्वेषु वेदेष्वधीतो भवति ।
स सर्वेषु यज्ञेषु याजको भवति । स सर्वेषु तीर्थेषु स्नातो भवति ।
स सर्वेषु मन्त्रेषु सिद्धो भवति । स सर्वत्र शुद्धो भवति ।
स सर्वरक्षो भवति । भूतपिशाचशाकिनीप्रेतवन्ताकनाशको भवति ।
स निर्भयो भवति । तदेतन्नाश्रद्दधानाय प्रब्रूयात्तदेतन्नाश्रद्दधानाय
प्रब्रूयादिति ॥

इत्याथर्वणीये नृसिंहषट्चक्रोपनिषत् समाप्ता ।

 

 

Нр̣сим̣хашат̣чакропанишат

(ваишн̣ава-упанишадах̣)

ом̣ дева̄ ха ваи сатьям̣ локама̄ям̣стам̣ праджа̄патимапр̣ччханна̄расим̣хачакранно
брӯхӣти. та̄нпраджа̄патирна̄расим̣хачакрамавочат. шад̣ваи на̄расим̣ха̄ни
чакра̄н̣и бхаванти. ят пратхамам̣ таччатурарам̣ ядвитӣям̣ таччатурарам̣
йаттр̣тӣям̣ тадашт̣а̄рам̣ яччатуртхам̣ татпан̃ча̄рам̣ ятпан̃чамам̣
татпан̃ча̄рам̣ ят шашт̣хам̣ тадашт̣а̄рам̣ тадета̄ти шад̣ева на̄расим̣ха̄ни
чакра̄н̣и бхаванти..

атха ка̄ни на̄ма̄ни бхаванти. ят пратхамам̣ тада̄чакрам̣
йадвитӣям̣ татсучакрам̣ яттр̣тӣям̣ танмаха̄чакам̣ яччатуртхам̣
татсакалалокаракшан̣ачакрам̣ ятпан̃чамам̣ таддйӯтачакрам̣ ядваи шашт̣хам̣
тадасура̄нтакачакрам̣ тадета̄ни шад̣ева на̄расим̣хачакрана̄ма̄ни бхаванти..

атха ка̄ни трӣн̣и валайа̄ни бхаванти. ятпратхамам̣ тада̄нтаравалаям̣ бхавати.
йадддитӣям̣ танмадхьямам̣ валаям̣ бхавати. ят тр̣тӣям̣ тадба̄хьям̣ валаям̣
бхавати. тадета̄ни трӣн̣йева валайа̄ни бхаванти. яда̄ тадваитадбӣджам̣
йанмадхьямам̣ та̄м̣ на̄расим̣хага̄ятрӣм̣ ядба̄хьям̣ танмантрах̣..

атха кима̄нтарам̣ валаям. шад̣ва̄нтара̄н̣и валайа̄ни бхаванти. янна̄расим̣хам̣
татпратхамасья янма̄ха̄лакшмьям̣ тадвитӣясья ятса̄расватам̣ таттр̣тӣясья
йасья ятка̄мам̣ девам̣ таччатуртхасья ят пран̣авам̣ татпан̃чамасья
йаткродхадаиватам̣ тат шашт̣хасья. тадета̄ни шан̣н̣а̄м̣ на̄расим̣хачакра̄н̣а̄м̣
шад̣а̄нтара̄н̣и валайа̄ни бхаванти..

атха ким̣ мадхьямам̣ валаям. шад̣ваи мадхьяма̄ни валайа̄ни бхаванти.
йанна̄расим̣ха̄я татпратхамасья ядвидмахе таддвитӣясья ядваджранакха̄я
таттр̣тӣясья яддхӣмахи таччатуртхасья яттаннастатпан̃чамасья
йатсим̣хах̣ прачодайа̄дити тат шашт̣хасья. тадета̄ни шан̣н̣а̄м̣
на̄расим̣хачакра̄н̣а̄м̣ шан̣мадхьяма̄ни валайа̄ни бхаванти..

атха ким̣ ба̄хьям̣ валаям. шад̣ваи ба̄хйа̄ни валайа̄ни бхаванти.
йада̄чакрам̣ яда̄тма̄ татпратхамасья ятсучакрам̣ ятприйа̄тма̄ таддвитӣясья
йанмаха̄чакрам̣ яджджйотира̄тма̄ таттр̣тӣясья ятсакалалокаракшан̣ачакрам̣
йанма̄йа̄тма̄ таччатуртхасья яда̄чакрам̣ ядйога̄тма̄ татпан̃чамасья
йадасура̄нтакачакрам̣ ятсатйа̄тма̄ тат шашт̣хасья. тадета̄ни шан̣н̣а̄м̣
на̄расихачакра̄н̣а̄м̣ шат̣ ба̄хйа̄ни валайа̄ни бхаванти..

кваита̄ни ньясйа̄ни. ятпратхамам̣ таддхр̣дайе яддвитӣям̣ таччхираси
йаттр̣тӣям̣ таччхикха̄йа̄м̣ яччатуртхам̣ татсарвешван̇гешу
йатпан̃чамам̣ татсарвешу (?) ят шашт̣хам̣ татсарвешу деш́ешу.
йа эта̄ни на̄расим̣ха̄ни чакра̄н̣йетешван̇гешу бибхр̣йа̄т тасйа̄нушт̣уп
сидхьяти. там̣ бхагава̄н нр̣сим̣хах̣ прасӣдати. тасья каивальям̣ сидхьяти.
тасья сарве лока̄х̣ сидхьянти. тасья сарве джана̄х̣ сидхьянти. тасма̄дета̄ни
шан̣н̣а̄м̣ на̄расихачакра̄н̣йан̇гешу ньясйа̄ни бхаванти. павитрам̣ ча этаттасья
ньясанам. ньясана̄ннр̣сим̣ха̄нандӣ бхавати. карман̣йо бхавати. брахман̣йо
бхавати. аньясана̄нна нр̣сим̣ха̄нандӣ бхавати. на карман̣йо бхавати.
тасма̄детатпавитрам̣ тасья ньясанам..

йо ва̄ этам̣ на̄расим̣хам̣ чакрамадхӣте са сарвешу ведешвадхӣто бхавати.
са сарвешу яджн̃ешу йа̄джако бхавати. са сарвешу тӣртхешу сна̄то бхавати.
са сарвешу мантрешу сиддхо бхавати. са сарватра ш́уддхо бхавати.
са сарваракшо бхавати. бхӯтапиш́а̄чаш́а̄кинӣпретаванта̄кана̄ш́ако бхавати.
са нирбхайо бхавати. тадетанна̄ш́раддадха̄на̄я прабрӯйа̄ттадетанна̄ш́раддадха̄на̄я
прабрӯйа̄дити..

итйа̄тхарван̣ӣйе нр̣сим̣хашат̣чакропанишат сама̄пта̄.

нр̣сим̣хата̄панйупанишад

नृसिंहतापन्युपनिषद्

 

अनुक्रमणिका

नृसिंहपूर्वतापिन्युपनिषत्
नृसिंहोत्तरतापिन्युपनिषत्

 

 

॥ नृसिंहतापिन्युपनिषत् ॥

 

ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

नृसिंहतापनी उपनिषद्-1

॥ प्रथमोऽपनिषत् ॥

ॐ आपो वा इदमासन् सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति । तस्माद्यत्पुरुषो मनसाभिगच्छति तद्वाचा वदति तत्कर्मणा करोति । तदेषभ्यनूक्ता - कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषेति उपैनं तदुपनमति यत्कामो भवति य एवं वेद ॥१॥

स तपोऽतप्यत स तपस्तप्त्वा स एतं मन्त्रराजं नारसिंहमानुष्टुभमपश्यत्तेन वै सर्वमिदमसृजत यदिदं किञ्च । तस्मात्सर्वमानुष्टुभमित्याचक्षते यदिदं किञ्च । अनुष्टुभो वा इमानि भूतानि जायन्ते । अनुष्टुभा जातानि जीवन्ति । अनुष्टुभं प्रयन्त्यभिसंविशन्ति तस्यैषा भवति अनुष्टुप्प्रथमा भवति अनुष्टुबुत्तमा भवति वाग्वा अनुष्टुप् वाचैव प्रयन्ति वाचोद्यन्ति परमा वा एषा छन्दसां यदनुष्टुबिति ॥२॥

ससागरां सपर्वतां सप्तद्वीपां वसुन्धरां तत्साम्नः प्रथमं पादं जानीयात् । यक्षगन्धर्वाप्सरोगणसेवितमन्तरिक्षं तत्साम्नो द्वितीतयं पादं जानीयाद्वसुरुद्रादित्यैः सर्वैर्देवैः सेवितं दिवं तत्साम्नस्तृतीयं पादं जानीयात् । ब्रह्मस्वरूपं निरञ्जनं परमं व्योमकं तत्साम्नश्चतुर्थं पादं जानीयाद्यो जानीते सोऽमृतत्वं च गच्छति ॥३॥

















































































Понравилась статья? Добавь ее в закладку (CTRL+D) и не забудь поделиться с друзьями:  



double arrow
Сейчас читают про: