Nrisimhashatchakra Upanishad 7 страница

इति पञ्चमः खण्डः ॥५॥

ते देवा इममात्मानं ज्ञातुमैच्छंस्तान्हासुरः
पाप्मा परिजग्राह त ऐक्षन्तहन्तैनमासुरं
पाप्मानं ग्रसाम इत्येतमेवोङ्काराग्रविद्योतं
तुरीयतुरीयमात्मानमुग्रमनुग्रं वीरमवीरं
महान्तममहान्तं विष्णुमविष्णुं
ज्वलन्तमज्वलन्तं सर्वतोमुखमसर्वतोमुखं
नृसिंहमनृसिंहं भीषणमभीषणं
भद्रमभद्रं मृत्युमृत्युममृत्युमृत्युं
नमाम्यनमाम्यहमनहं नृसिंहानुष्टुभैव
बुबुधिरे तेभ्यो हासावासुरः पाप्मा
सच्चिदानन्दघनज्योतिरभवत्तस्मादपक्वकषाय
इममेवोङ्काराग्रविद्योतं तुरीयतुरीयमात्मानं
नृसिंहानुष्टुभैव जानीयात्तस्यासुरः पाप्मा
सच्चिदानन्दघनज्योतिर्भवति ते देवा ज्योतिरुत्तितीर्षवो
द्वितीयाद्भयमेव पश्यन्त इममेवोङ्काराग्रविद्योतं
तुरीयतुरीयमात्मानमनुष्टुभान्विष्य प्रणवेनैव
तस्मिन्नवस्थितास्तेभ्यस्तज्ज्योतिरस्य सर्वस्य पुरतः
सुविभातमविभातमद्वैतमचिन्त्यमलिङ्गं
स्वप्रकाशमानन्दघनं शून्यमभवदेवंवित्स्वप्रकाशं
परमेव ब्रह्म भवति ते देवाः पुत्रैषणायाश्च
वित्तैषणायाश्च लोकैषणायाश्च ससाधनेभ्यो
व्युत्थाय निराकारा निष्परिग्रहा अशिखा अयज्ञोपवीता
अन्धा बधिरा मुग्धाः क्लीबा मूका उन्मत्त इव
परिवर्तमानाः शान्ता दान्ता उपरतास्तितिक्षवः
समाहिता आत्मरतय आत्मक्रीडा आत्ममिथुना
आत्मानन्दाः प्रणवमेव परं ब्रह्मात्मप्रकाशं
शून्यं जानन्तस्तत्रैव परिसमाप्तास्तस्माद्देवानां
व्रतमाचरन्नोङ्कारे परे ब्रह्मणि पर्यवसितो भवेत्स
आत्मन्येवात्मानं परं ब्रह्म पश्यति॥

तदेष श्लोकः॥

शृङ्गेश्वशृङ्गं संयोज्य सिंहं शृङ्गेषु योजयेत् ।
शृङ्गाभ्यां शृङ्गमाबध्य त्रयो देव उपासत इति॥

इति षष्ठः खण्डः ॥६॥

देवा ह वै प्रजापतिमब्रुवन् भूय एव नो
भगवान्विज्ञापयत्विति तथेत्यजत्वादमरत्वाद-
जरत्वादमृतत्वादशोकत्वादमोहत्वादनशनायत्वाद-
पिपासत्वादद्वैतत्वाच्चाकरेणेममात्मान-
मन्विष्योत्कृष्टत्वादुत्पादकत्वादुत्प्रवेष्टत्वादु-
त्थापयितृत्वादुद्द्रष्टृत्वादुत्कर्तृत्वादुत्पथ-
वारकत्वाद्दुद्ग्रासत्वादुद्भ्रान्तत्वादुत्तीर्णविकृतत्वा-
च्चोङ्कारेणेममात्मानं परमं ब्रह्म
नृसिंहमन्विष्याकारेणेममात्मानमुकारं
पूर्वार्हमाकृष्य सिंहीकृत्योत्तरार्धेन तं
सिंहमाकृष्य महत्त्वान्महस्त्वान्मानत्वा-
न्मुक्तत्वान्महादेवत्वान्महेश्वरत्वान्महासत्त्वा-
न्महाचित्त्वान्महानन्दत्वान्महप्रभुत्वाच्च
मकारार्धेनानेनात्मनैकीकुर्यादशरीरो
निरिन्द्रियोऽप्राणोऽतमाः सच्चिदानन्दमात्रः
स स्वराड् भवति य एवं वेद कस्त्वमित्यहमिति
होवाचैवमेवेदं सर्वं तस्मादहमिति सर्वाभिधानं
तस्यादिरयमकारः स एव भवति सर्वं ह्ययमात्मानं
हि सर्वान्तरो न हीदं सर्वमहमिति होवाचैव
निरात्मकमात्मैवेदं सर्वं तस्मात्सर्वात्मकेनाकारेण
सर्वात्मकमात्मानमन्विच्छेद्ब्रह्मैवेदं सर्वं
सच्चिदानन्दरूपं सच्चिदानन्दरूपमिदं सर्वं
सद्धीदं सर्वं सत्सदिति चिद्धीदं सर्वं काशते
प्रकाशते चेति किं सदितीदमिदं नेत्यनुभूतिरिति
कैषेतीयमियं नेत्यवचनेनैवानुभवन्नुवाचिअवमेव
चिदानन्दावप्यवचनेनैवानुभवन्नुवाच सर्वमन्यदिति
स परमानन्दस्य ब्रह्मणो नाम ब्रह्मेति तस्यान्त्योऽयं
मकारः स एव भवति तस्मान्मकारेण परमं
ब्रह्मान्विच्छेत्किमिदमेवमित्युकार इत्येवाहाविचिकित्स-
न्नकारेणेममात्मानमन्विष्य मकारेण ब्रह्मणानु-
सन्दध्यादुकारेणाविचिकित्सन्नशरीरोऽनिन्द्रियोऽप्राणोऽतमाः
सच्चिदानन्दमात्रः स स्वराड् भवति य एवं वेद
ब्रह्म वा इदं सर्वमत्तृत्वादुग्रत्वाद्वीरत्वान्महत्वाद्-
विष्णुत्वाज्ज्वलत्वात्सर्वतोमुखत्वान्नृसिंहत्वाद्भीषणत्वा-
द्भद्रत्वान्मृत्युमृत्युत्वान्नमामित्वादहंवादिति सततं
ह्येतद्ब्रह्मोग्रत्वाद्वीरत्वान्महत्त्वाद्विष्णुत्वाज्ज्वलत्वा-
सर्वतोमुखत्वान्नृसिंहत्वाद्भीषणत्वाद्भद्रत्वा-
न्मृत्युमृत्युत्वान्नमामित्वादिति तस्मादकारेण परमं
ब्रह्मान्विष्य मकारेण मन आद्यवितारं मन आदिसाक्षिण-
मन्विच्छेत्स यदैतत्सर्वमपेक्षते तदैतत्सर्वमस्मिन्प्रविशति
स यदा प्रतिबुध्यते तदेतत्सर्वमस्मादेवोत्तिष्ठति तदेव
तत्सर्वं निरूह्य प्रत्यूह्य संपीड्य संज्वाल्य संभक्ष्य
स्वात्मानमेवैषा ददात्यत्युग्रोऽतिवीरोतिमहानिति
विष्णुरतिज्वलन्नतिसर्वतोमुखोऽतिनृसिंहोऽतिभीषणोऽति-
भद्रोतिमृत्युमृत्युरतिनमामत्यहं भूत्वा स्वे महिम्नि
सदा समासते तस्मादेनमकारार्थेन परेण
ब्रह्मणैकीकुर्यादुकारेणाविचिकित्सन्नशरीरो
निरिन्द्रियोऽप्राणोऽमनः सच्चिदानन्दमात्रः स स्वराड् भवति
य एवं वेद॥

तदेष श्लोकः॥

शृङ्गं शृङ्गार्धमाकृष्य शृङ्गेणानेन योजयेत् ।
शृङ्गमेनं परे शृङ्गे तमनेनापि योजयेत् ॥

इति सप्तमः खण्डः ॥७॥

अथ तुरीयेणोतश्च प्रोतश्च ह्ययमात्मा
नृसिंहोऽस्मिन्सर्वमयं सर्वात्मानं हि
सर्वं नैवातोऽद्वयो ह्ययमात्मैकल एवावविकल्पो
न हि वस्तु सदयं ह्योत इव सद्धनोऽयं चिद्धन
आनन्दघन एवैकरसोऽव्यवहार्यः केनचनाद्वितीय
ओतश्च प्रोतश्चैष ओङ्कार एवं नैवमिति पृष्ट
ओमित्येवाह वाग्वा ओङ्कारो वागेवेदं सर्वं न
ह्यशब्दमिवेहास्ति चिन्मयो ह्ययमोङ्कारश्चिन्मयमिदं
सर्वं तस्मात्परमेश्वर एवैकमेव तद्भवत्येत-
दमृतमयमेतद्ब्रह्माभयं वै ब्रह्म भवति
य एवं वेदेति रहस्यमनुज्ञाता ह्ययमात्मैष
ह्यस्य सर्वस्य स्वात्मानमनुजानाति न हीदं सर्वं
स्वत आत्मविन्न ह्ययमोतो नानुज्ञातासङ्गत्वाद-
विकारित्वादसत्त्वादन्यस्यानुज्ञाता ह्ययमोङ्कार
ओमिति ह्यनुजानाति वाग्वा ओङ्कारो वागेवेदं
सर्वमनुजानाति चिन्मयो ह्ययमोङ्कारश्चिद्धीदं
सर्वं निरात्मकमात्मसात्करोति तस्मात्परमेश्वर
एवैकमेव तद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं
वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति
रहस्यमनुज्ञैकरसो ह्ययमात्मा प्रज्ञानघन
एवायं यस्मात्सर्वात्पुरतः सुविभातोऽतश्चिद्धन
एव न ह्ययमोतो नानुज्ञातैतदात्म्यं हीदं सर्वं
सदिवानुज्ञैकरसो ह्ययमोङ्कार ओमिति ह्येवान्नुजानाति
वाग्वा ओङ्कारो वागेव ह्यनुजानाति चिन्मयो
ह्ययमोङ्कारश्चिदेव ह्यनुज्ञाता तस्मात्परमेश्वर
एवैकमेव तद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं
वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति
रहस्यमविकल्पो ह्ययमात्माऽद्वितीयत्वादविकल्पो
ह्ययमोङ्कारोऽद्वितीयत्वादेव चिन्मयो ह्ययमोङ्कार-
स्तस्मात्परमेश्वर एवैकमेव तद्भवत्यविकल्पोऽपि
नात्र काचन भिदास्ति नैव तत्र काचन भिदास्त्यत्र
हि भिदामिव मन्यमानः शतधा सहस्रधा भिन्नो
मृत्योः स मृत्युमाप्नोति तदेतदद्वयं स्वप्रकाशं
महानन्दमात्माइवैतदमृतमभयमेतद्ब्रह्माभयं
वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति
रहस्यम्॥



















































































































Понравилась статья? Добавь ее в закладку (CTRL+D) и не забудь поделиться с друзьями:  



double arrow
Сейчас читают про: