Nrisimhashatchakra Upanishad 6 страница

स्वप्नस्थानश्चतुरात्मा तैजसो हिरण्यगर्भश्चतूरूप
उकार एव चतूरूपो ह्ययमुकारः स्थूलसूक्ष्मबीज-
साक्षिभिरुकाररूपैरुत्कर्षादुभयत्वात्स्थूलत्वात्-
सूक्ष्मत्वाद्बीजत्वात्साक्षित्वाच्चोत्कर्षति ह वै
ज्ञानसन्ततिं समानश्च भवति य एवं वेद॥

सुषुप्तस्थानश्चतुरात्म प्राज्ञैइश्वरश्चतुरूपो
मकार एव चतूरूपो ह्ययं मकारः स्थूलसूक्ष्म-
बीजसाक्षिभिर्मकाररूपैर्मितेरपीतेर्वा स्थूलत्वात्-
सूक्ष्मत्वाद्बीजत्वात्साक्षित्वाच्च मिनोति ह वा
इदं सर्वमपीतिश्च भवति य एवं वेद॥

मात्रामात्राः प्रतिमात्राः कुर्यादथ तुरीय ईश्वरग्रासः
स स्वराट् स्वयमीश्वरः स्वप्रकाशश्चतुरात्मो-
तानुज्ञात्रनुज्ञाविकल्पैरोतो ह्ययमात्मा ह्यथैवेदं
सर्वमन्तकाले कालाग्निः सूर्योस्रैरनुज्ञातो ह्ययमात्मा
ह्यस्य सर्वस्य स्वात्मानं ददातीदं सर्वं
स्वात्मानमेव करोति यथा तमः सवितनुज्ञकरसो
ह्ययमात्मा चिद्रूप एव यथा दाह्यं दग्ध्वाग्निरविकल्पो
ह्ययमात्मा वाङ्मनोऽगोचरत्वाच्चिद्रूपश्चतूरूप
ॐकार एव चतूरूपो ह्ययमोङ्कार ओतानुज्ञात्रनुज्ञा-
विकल्पैरोङ्काररूपैरात्मैव नामरूपात्मकं हीदं
सर्वं तुरीयत्वाच्चिद्रूपत्वाच्चोतत्वादनुज्ञातृत्वाद-
नुज्ञानत्वादविकल्परूपत्वाच्चाविकल्परूपं हीदं
सर्वं नैव तत्र काचन भिदास्त्यथ तस्यायमादेशो
मात्रश्चतुर्थो व्यवहार्यः प्रपञ्चोपशमः
शिवोऽद्वैत ॐकार आत्मैव संविशत्यात्मनात्मानं
य एवं वेदैष वीरो नारसिंहेन वानुष्टुभा
मन्त्रराजेन तुरीयं विद्यादेष ह्यात्मानं प्रकाशयति
सर्वसंहारसमर्थः परिभवासहः प्रभुर्व्याप्तः
सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा
द्वैतरहित आनन्दरूपः सर्वाधिष्ठानः सन्मात्रो
निरस्ताविद्यातमोमोहोऽहमेवेति तस्मादेवमेवेममात्मानं
परं ब्रह्मानुसन्दध्यादेष वीरो नृसिंह एवेति॥

इति द्वितीयः खण्डः ॥२॥

तस्य ह वै प्रणवस्य या पूर्वा मात्रा सा प्रथमः
पादो भवति द्वितीया द्वितीयस्य तृतीया तृतीयस्य
चतुर्थ्योतानुज्ञात्रनुज्ञाविकल्परूपा तया तुरीयं
चतुरात्मानमन्विष्य चतुर्थपादेन च तया
तुरीयेणानुचिन्तयन्ग्रसेत्तस्य ह वा एतस्य प्रणवस्य
या पूर्वा मात्रा सा पृथिव्यकारः स ऋग्भिरृग्वेदो
ब्रह्मा वसवो गायत्री गार्हपत्यः सा प्रथमः पादो
भवति च सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्म-
बीजसाक्षिभिर्द्वितीयान्तरिक्षं स उकारः स यजुभिर्-
यजुर्वेदो विष्णुरुद्रास्त्रिष्टुब्दक्षिणाग्निः सा द्वितीयः
पादो भवति च सर्वेषु पादेषु चतुरात्मा
स्थूलसूक्ष्मबीजसाक्षिभिस्तृतीया द्यौः स मकारः
स सामभिः सामवेदो रुद्रादित्या जगत्याहवनीयः सा
तृतीयः पादो भवति भवति च सर्वेषु पादेषु
चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिर्यावसानेऽस्य
चतुर्थ्यर्धमात्रा सा सोमलोक ॐकारः साथर्वणै-
र्मन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो विराडेकर्षिर्भास्वती
स्मृता चतुर्थः पादो भवति भवति च सर्वेषु पादेषु
चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिर्मात्रामात्राः
प्रतिमात्राः कृत्वोतनुज्ञात्रनुज्ञाविकल्परूपं
चिन्तयन्ग्रसेज्ज्ञोऽमृतो हुतसंवित्कः शुद्धः संविष्टो
निर्विग्न इममसुनियमेऽनुभूयेहेदं सर्वं दृष्ट्वा स
प्रपञ्चहीनोऽथ सकलः साधारोऽमृतमयश्चतुरात्माथ
महापीठे सपरिवारं तमेतं चतुःसप्तात्मानं
चतुरात्मानं मूलाग्नावग्निरूपं प्रणवं
सन्दध्यात्सप्तात्मानं चतुरात्मानमकारं रुद्रं
भ्रूमध्ये सप्तात्मानं चतुरात्मानं चतुःसप्तात्मानं
चतुरात्मानमोङ्कारं सर्वेश्वरं द्वादशान्ते
सप्तात्मानं चतुरात्मानं चतुःसप्तात्मानमोङ्कारं
तुरीयमानन्दामृतरूपं षोडशान्तेऽथानन्दामृतेनै-
तांश्चतुर्धा संपूज्य तथा ब्रह्माणमेव विष्णुमेव
रुद्रमेव विभक्तांस्त्रीनेवाविभक्तांस्त्रीनेव लिङ्गरूपनेव
च संपूज्योपहारैश्चतुर्धाथ लिङ्गात्संहृत्य
तेजसा शरीरत्रयं संव्याप्य तदधिष्ठानमात्मानं
संज्वाल्य तत्तेज आत्मचैतन्यरूपं बलमवष्टभ्य
गुणैरैक्यं संपाद्य महास्थूलं महासूक्ष्मे
महासूक्ष्मं महाकारणे च संहृत्य मात्राभिरोता-
नुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन्ग्रसेत् ॥

इति तृतीयः खण्डः ॥३॥

तं वा एतमात्मानं परमं ब्रह्मोङ्कारं
तुरीयोङ्काराग्रविद्योतमनुष्टुभा नत्वा प्रसाद्योमिति
संहृत्याहमित्यनुसन्दध्यादथैतमेवात्मानं
परमं ब्रह्मोङ्कारं तुरीयोङ्काराग्रविद्योतमेका-
दशात्मानं नारसिंहं नत्वोमिति संहरन्नानुसन्दध्या-
दथैतमेवमात्मानं परमं ब्रह्मोङ्कारं
तुरीयोङ्काराग्रविद्योतं प्रणवेन संचिन्त्यानुष्टुभा
नत्वा सच्चिदानन्दपूर्णात्मसु नवात्मकं
सच्चिदानन्दपूर्णात्मानं परं ब्रह्म संभाव्याह-
मित्यात्मानमादाय मनसा ब्रह्मणैकीकुर्याद्यदनुष्टुभैव
वा एष उपवसन्नेष हि सर्वत्र सर्वदा सर्वात्मा सन्
सर्वमत्ति नृसिंहोऽसौ परमेश्वरोऽसौ हि सर्वत्र सर्वदा
सर्वात्मा सन्त्सर्वमत्ति नृसिंह एवैकल एष तुरीय
एअष एवोग्र एष एव वीर एष एव महानेष एव विष्णुरेष
एव ज्वलन्नेष एव सर्वतोमुख एष एष नृसिंह एष एव
भीषण एष एव भद्र एष एव मृत्युमृत्युरेष एव
नमाम्येष एवाहमेवं योगारूढो ब्रह्मण्येवानुष्टुभं
सन्दध्यादोङ्कार इति॥तदेतौ श्लोकौ भवतः॥

संस्तभ्य सिंह स्वसुतान्गुणार्था-
न्संयोज्य शृङ्गैरृषभस्य हत्वा॥

वश्यां स्फुरन्तीमसतीं निपीड्य
संभक्ष्य सिंहेन स एष वीरः॥

शृङ्गप्रोतान्पादान्स्पृष्ट्वा हत्वा तानग्रसत्स्वयम् ।
नत्वा च बहुधा दृष्ट्वा नृसिंहः स्वयमुद्बभाविति॥

इति चतुर्थः खण्डः ॥४॥

अथैष उ एव अकार आप्ततमार्थ आत्मन्येव
नृसिंहे देवे ब्रह्मणि वर्तत एष ह्येवाप्ततम
एष हि साक्ष्येष ईश्वरस्तत्सर्वगतो नहीदं
सर्वमेष हि व्याप्ततमैदं सर्वं यदयमात्मा
मायामात्र एष एवोग्र एष हि व्याप्ततम एष
एव वीर एष हि व्याप्ततम एष एव महानेष
हि व्याप्ततम एष एव विष्णुरेष हि व्याप्ततम
एष एव ज्वलन्नेष हि व्याप्ततम एष एव
सर्वतोमुख एष हि व्याप्ततम एष एव नृसिंह
एष हि व्याप्ततम एष एव भीषण एष हि
व्याप्ततम एष एव भद्र एष हि व्याप्ततम
एष एव मृत्युमृत्युरेष हि व्याप्ततम एष
एव नमाम्येष हि व्याप्ततम एष एवाहमेष
हि व्याप्ततम आत्मैव नृसिंहो देवो ब्रह्म भवति
य एवं वेद सोऽकामो निष्काम आप्तकाम
आत्मकामेन तस्य प्राणा उत्क्रामन्त्यत्रैव
समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येत्यथैष
एवोङ्कार उत्कृष्टतमार्थ आत्मन्येव नृसिंहे
देवे ब्रह्मणि वर्तते तस्मादेष सत्यस्वरूपो न
ह्यन्यदस्त्यप्रमेयमनात्मप्रकाशमेष हि
स्वप्रकाशोऽसङ्गोऽन्यन्न वीक्षत आत्मातो
नान्यथा प्राप्तिरात्ममात्रं ह्येतदुत्कृष्टमेष
एवोग्र एष ह्येवोत्कृष्ट एष एव विष्णुरेष
ह्येवोत्कृष्ट एष एव ज्वलन्नेष ह्येवोत्कृष्ट
एष एव सर्वतोमुख एष ह्येवोत्कृष्ट एष एव
नृसिंह एष ह्येवोत्कृष्ट एष एव भीषण
एष ह्येवोत्कृष्ट एष एव भद्र एष ह्येवोत्कृष्ट
एष एव मृत्युमृत्युरेष ह्येवोत्कृष्ट एष
एव नमाम्येष ह्येवोत्कृष्ट एष एवाहमेष
ह्येवोत्कृष्टस्तस्मादात्मानमेवैनं जानीयादात्मैव
नृसिंहो देवो ब्रह्म भवति य एवं वेद सोऽकामो
निष्काम आप्तकाम आत्मकामो न तस्य प्राणा
उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव
सन्ब्रह्माप्येत्यथैष एव मकारो महाविभूत्यर्थ
आत्मन्यैव नृसिंहे देवे ब्रह्मणि वर्तते तस्मादयमनल्पो
भिन्नरूपः स्वप्रकाशो ब्रह्मैवाप्ततम
उत्कृष्टतम एतदेव ब्रह्मापि सर्वज्ञं महामायं
महाविभूत्येतदेवोग्रमेतद्धि महाविभूत्येतदेव
वीरमेतद्धि महाविभूत्यतदेव महदेतद्धि
महाविभूत्येतदेव विष्ण्वेतद्धि महाविभूत्येतदेव
ज्वलदेतद्धि महाविभूत्येतदेव सर्वतोमुखमेतद्धि
महाविभूत्येतदेव नृसिंहमेतद्धि महाविभूत्येतदेव
भीषणमेतद्धि महाविभूत्येतदेव भद्रमेतद्धि
महाविभूत्येतदेव मृत्युमृत्य्वेतद्धि महाविभूत्येतदेव
नमाम्येतद्धि महाविभूत्येतदेवाहमेतद्धि महाविभूति
तस्मादकारोकाराभ्यामिममात्मानमाप्ततममुत्कृष्टतमं
चिन्मात्रं सर्वद्रष्टारं सर्वसाक्षिणं सर्वग्रासं
सर्वप्रेमास्पदं सच्चिदानन्दमात्रमेकरसं
पुरतोऽस्मात्सर्वस्मात्सुविभातमन्विष्याप्ततममुत्कृष्टतमं
महामायं महाविभूति सच्चिदानन्दमात्रमेकरसं
पुरमेव ब्रह्म मकारेण जानीयादात्मैव नृसिंहो देवः
परमेव ब्रह्म भवति य एवं वेद सोऽकामो निष्काम
आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव
समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येतीति ह प्रजापतिरुवाच
प्रजापतिरुवाच॥














































































































































Понравилась статья? Добавь ее в закладку (CTRL+D) и не забудь поделиться с друзьями:  



double arrow
Сейчас читают про: