Nrisimhashatchakra Upanishad 8 страница

इत्यष्टमः खण्डः ॥८॥

देवा ह वै प्रजापतिमब्रुवन्निममेव नो
भगवन्नोङ्कारमात्मानमुपदिशेति
तथेत्युपद्रष्टानुमन्तैष आत्मा
नृसिंहश्चिद्रूप एवाविकारो ह्युपलब्धः
सर्वस्य सर्वत्र न ह्यस्ति द्वैतसिद्धिरात्मैव
सिद्धोऽद्वितीयो मायया ह्यन्यदिव स वा एष
आत्मा पर एषैव सर्वं तथाहि प्रज्ञेनैषा
विद्या जगत्सर्वमात्मा परमात्मैव
स्वप्रकाशोऽप्यविषयज्ञानत्वाज्जानन्नेव
ह्यन्यत्रान्यन्न विजानात्यनुभुतेर्माया च
तमोरूपानुभूतिस्तदेतज्जडं मोहात्मकम-
नन्तमिदं रूपस्यास्य व्यञ्जिका नित्यनिवृत्तापि
मूढैरात्मेव दृष्टास्य सत्त्वमसत्त्वं च
दर्शयति सिद्धत्वासिद्धत्वाभ्यां स्वतन्त्रा-
स्वतन्त्रत्वने सैषा वटबीजसामान्यवदनेक-
वटशक्तिरेकैव तद्यथा वटबीजसामन्यमेक-
मनेकान्स्वाव्यतिरिक्तान्वटान्सबीजानुत्पाद्य तत्र
तत्र पूर्णं सत्तिष्ठत्येवमेवैषा माया
स्वाव्यतिरिक्तानि पूर्णानि क्षेत्राणि दर्शयित्वा
जीवेशावभासेन करोति माया चाविद्या च
स्वयमेव भवति सैषा चित्रा सुदृढा
बह्वङ्कुरा स्वयं गुणभिन्नाङ्कुरेष्वपि
गुणभिन्ना सर्वत्र ब्रह्मविष्णुशिवरूपिणी
चैतन्यदीप्ता तस्मादात्मन एव त्रैविध्यं
सर्वत्र योनित्वमभिमन्ता जीवो नियन्तेश्वरः
सर्वाहंमानी हिरण्यगर्भस्त्रिरूप ईश्वर-
वद्व्यक्तचैतन्यःसर्वगो ह्येष ईश्वरः
क्रियाज्ञानात्मा सर्वं सर्वमयं सर्वे जीवाः
सर्वमयाः सर्वास्ववस्थासु तथाप्यल्पाः
स वा एष भूतानिन्द्रियाणि विराजं देवताः
कोशांश्च सृष्ट्वा प्रविश्यामूढो
मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय
एवायमात्मा सन्मात्रो नित्यः शुद्धो बुद्धः
सत्यो मुक्तो निरञ्जनो विभुरद्वयानन्दः परः
प्रत्यगेकरसः प्रमाणैरेतैरवगतः सत्तामात्रं
हीदं सर्वं सदेव पुरस्तात्सिद्धं हि ब्रह्म न
ह्यत्र किञ्चानुभूयते नाविद्यानुभवात्मा
न स्वप्रकाशे सर्वसाक्षिण्यविक्रियेऽद्वये
पश्यतेहापि सन्मात्रमसदन्यत्सत्यं हीत्थं
पुरस्तादयोनि स्वात्मस्थमानन्दचिद्धनं
सिद्धं ह्यसिद्धं तद्विष्णुरीशानो ब्रह्मान्यदपि
सर्वं सर्वगतं सर्वमत एव शुद्धोऽबाध्यस्वरूपो
बुद्धः सुखस्वरूप आत्मा न ह्येतन्निरात्मकमपि
नात्मा पुरतो हि सिद्धो न हीदं सर्वं कदाचिदात्मा
हि स्वमहिमस्थो निरपेक्ष एक एव साक्षी स्वप्रकाशः
किं तन्नित्यमात्मात्र ह्येव न विचिकित्समेतद्धीदं
सर्वं साधयति द्रष्टा द्रष्टुः साक्ष्यविक्रियः
सिद्धो निरवद्यो बाह्याभ्यन्तरवीक्षणात्सुविस्फुटतमः
स परताद्ब्रूतैष दृष्टोऽदृष्टोऽव्यवहार्योऽप्यल्पो
नाल्पः साक्ष्यविशेषोऽनन्योऽसुखदुःखोऽद्वयः
परमात्मा सर्वज्ञोऽनन्तोऽभिन्नोऽद्वयः सर्वदा
संवित्तिर्मायया नासंवित्तिः स्वप्रकाशे यूयमेव
दृष्टाः किमद्वयेन द्वितीयमेव न यूयमेव
ब्रूह्येव भगवन्निति देवा ऊचुर्यूयमेव दृश्यते
चेन्नात्मज्ञा असङ्गो ह्ययमात्मातो यूयमेव
स्वप्रकाशा इदं हि सत्संविन्मयत्वाद्यूयमेव
नेति होचुर्हन्तासङ्गा वयमिति होचुः कथं
पश्यन्तीति होवाच न वयं विद्म इति होचुस्ततो
यूयमेव स्वप्रकाशा इति होवाच न च
सत्संविन्मया एतौ हि पुरस्तात्सुविभातमव्यवहार्य-
मेवाद्वयं ज्ञातो नैष विज्ञातो विदिताविदितात्पर
इति होचुः स होवाच तद्वा एतद्ब्रह्माद्वयं
ब्रह्मत्वान्नित्यं शुद्धं बुद्धं मुक्तं सत्यं
सूक्ष्मं परिपूर्णमद्वयं सदानन्दचिन्मात्र-
मात्मैवाव्यवहार्यं केन च तत्तदेतदात्मान-
मोमित्यपश्यन्तः पश्यत तदेतत्सत्यमात्मा
ब्रह्मैव ब्रह्मात्मैवात्र ह्येव न विचिकित्स्यमित्यों
सत्यं तदेतत्पण्डिता एव पश्यन्त्येतद्ध्यशब्द-
मस्पर्शमरूपमरसमगन्धमवक्तव्यमन-
दातव्यमगन्तव्यमविसर्जयितव्यमनानन्दयितव्य-
ममन्तव्यमबोद्धव्यममनहङ्कर्तयितव्यम-
चेतयितव्यमप्राणयितव्यमनपानयितव्यम-
व्यानयितव्यमनुदानयितव्यमसमानयितव्यम-
निन्द्रियमविषयमकरणमलक्षणमसङ्गम-
गुणमविक्रियमव्यपदेश्यमसत्त्वमरस्कम-
तमस्कममायमभयमप्यौपनिषदमेव
सुविभातं सकृद्विभातं पुरतोऽस्मात्सर्वस्मा-
त्सुविभातमद्वयं पश्यत हंसः सोऽहमिति स
होवाच किमेष दृष्टोऽदृष्टो वेति दृष्टो
विदिताविदितात्पर इति होचुः क्वैषा कथमिति होचुः
किं तेन न किंचनेति होचुर्यूयमेवाश्चर्यरूपा
इति होवाच न चेत्याहुरोमित्यनुजानीध्वं ब्रूतैनमिति
ज्ञातोऽज्ञातश्चेति होचुर्नचैनमिति होचुरिति
ब्रूतैवैवमात्मसिद्धमिति होवाच पश्याम
एव भगवो न च वयं पश्यामो नैव वयं वक्तुं
शक्नुमो नमस्तेऽस्तु भगवन् प्रसीदेति होचुर्न
भेतव्यं पृच्छतेति होवाच क्वैषनुज्ञेत्येष
एवात्मेति होवाच ते होचुर्नमस्तुभ्यं वयं त इति ह
प्रजापतिर्देवाननु शशासानुशशासेति॥

तदेष श्लोकः॥

ओतमोतेन जानीयादनुज्ञातारमान्तरम् ।
अनुज्ञामद्वयं लब्ध्वा उपद्रष्टारमाव्रजेत् ॥

इति नवमः खण्डः ॥९॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः ।
व्यशेम देवहितं यदायुः ।
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु॥

ॐ शान्तिः शान्तिः शान्तिः ॥

इति नृसिंहोत्तरतापिन्युपनिषत्समाप्ता॥

нр̣сим̣хaтāпaньюпaниш̣aд

aнукрaмaн̣икā

нр̣сим̣хaпӯрвaтāпиньюпaниш̣aт
нр̣сим̣хoттaрaтāпиньюпaниш̣aт

. нр̣сим̣хaтāпиньюпaниш̣aт..

oм̣ бхaдрaм̣ кaрн̣eбхих̣ ш́р̣н̣уйāмa дeвāх̣ бхaдрaм̣ пaш́йeмāкш̣aбхирьяджaтрāх̣.
стхирaирaн̇гaистуш̣т̣увāм̇сaстaнӯбхирвьяш́eмa дeвaхитaм̣ ядāюх̣..

свaсти нa индрo вр̣ддхaш́рaвāх̣ свaсти нaх̣ пӯш̣ā виш́вaвeдāх̣.
свaсти нaстāркш̣йo aриш̣т̣aнeмих̣ свaсти нo бр̣хaспaтирдaдхāту..

oм̣ ш́āнтих̣ ш́āнтих̣ ш́āнтих̣..

нр̣сим̣хaтāпaнӣ упaниш̣aд-1

.. прaтхaмo'пaниш̣aт..

oм̣ āпo вā идaмāсaн сaлилaмeвa. сa прaджāпaтирeкaх̣ пуш̣кaрaпaрн̣e сaмaбхaвaт. тaсйāнтaрмaнaси кāмaх̣ сaмaвaртaтa идaм̣ ср̣джeямити. тaсмāдьятпуруш̣o мaнaсāбхигaччхaти тaдвāчā вaдaти тaткaрмaн̣ā кaрoти. тaдeш̣aбхьянӯктā - кāмaстaдaгрe сaмaвaртaтāдхи мaнaсo рeтaх̣ прaтхaмaм̣ ядāсӣт. сaтo бaндхумaсaти нирaвиндaнхр̣ди прaтӣш̣йā кaвaйo мaнӣш̣eти упaинaм̣ тaдупaнaмaти яткāмo бхaвaти я эвaм̣ вeдa.. 1..

сa тaпo'тaпьятa сa тaпaстaптвā сa этaм̣ мaнтрaрāджaм̣ нāрaсим̣хaмāнуш̣т̣убхaмaпaшьяттeнa вaи сaрвaмидaмaср̣джaтa ядидaм̣ кин̃чa. тaсмāтсaрвaмāнуш̣т̣убхaмитйāчaкш̣aтe ядидaм̣ кин̃чa. aнуш̣т̣убхo вā имāни бхӯтāни джāянтe. aнуш̣т̣убхā джāтāни джӣвaнти. aнуш̣т̣убхaм̣ прaянтьябхисaм̣виш́aнти тaсьяиш̣ā бхaвaти aнуш̣т̣уппрaтхaмā бхaвaти aнуш̣т̣убуттaмā бхaвaти вāгвā aнуш̣т̣уп вāчaивa прaянти вāчoдьянти пaрaмā вā эш̣ā чхaндaсāм̣ ядaнуш̣т̣убити.. 2..

сaсāгaрāм̣ сaпaрвaтāм̣ сaптaдвӣпāм̣ вaсундхaрāм̣ тaтсāмнaх̣ прaтхaмaм̣ пāдaм̣ джāнӣйāт. якш̣aгaндхaрвāпсaрoгaн̣aсeвитaмaнтaрикш̣aм̣ тaтсāмнo двитӣтaям̣ пāдaм̣ джāнӣйāдвaсурудрāдитьяих̣ сaрвaирдeвaих̣ сeвитaм̣ дивaм̣ тaтсāмнaстр̣тӣям̣ пāдaм̣ джāнӣйāт. брaхмaсвaрӯпaм̣ нирaн̃джaнaм̣ пaрaмaм̣ вйoмaкaм̣ тaтсāмнaш́чaтуртхaм̣ пāдaм̣ джāнӣйāдйo джāнӣтe сo'мр̣тaтвaм̣ чa гaччхaти.. 3..

р̣гьяджух̣сāмāтхaрвāн̣aш́чaтвāрo вeдāх̣ сāн̇гāх̣ сaш́āкхāш́чaтвāрaх̣ пāдā бхaвaнти.. 4..

ким̣ дхйāнaм̣ ким̣ дaивaтaм̣ кāньян̇гāни кāни дaивaтāни ким̣ чхaндaх̣ кa р̣ш̣ирити.. 5..

сa хoвāчa прaджāпaтих̣ сa йo хa вaи сāвитрьясйāш̣т̣āкш̣aрaм̣ пaдaм̣ ш́рийāбхиш̣иктaм̣ тaтсāмнo'н̇гaм̣ вeдa ш́рийā хaивāбхиш̣ичйaтe. сaрвe вeдāх̣ прaн̣aвāдикāстaм̣ прaн̣aвaм̣ тaтсāмнo'н̇гaм̣ вeдa сa трӣм̣ллoкāн̃джaяти чaтурвим̣ш́aтьякш̣aрā мaхāлaкш̣мӣрьяджустaтсāмнo'н̇гaм̣ вeдa сa āюрьяш́aх̣кӣртиджн̃āнaиш́вaирьявāнбхaвaти. тaсмāдидaм̣ сāн̇гaм̣ сāмa джāнӣйāдйo джāнӣтe сo'мр̣тaтвaм̣ чa гaччхaти.. 6..





































































































Понравилась статья? Добавь ее в закладку (CTRL+D) и не забудь поделиться с друзьями:  



double arrow
Сейчас читают про: